||Sundarakanda ||

|| Sarga 65||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुन्दरकाण्ड.
अथ पंचषष्टितमस्सर्गः॥

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्।
प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम्॥1||
युवराजं पुरस्कृत्य सुग्रीव मभिवाद्य च।
प्रवृत्ति मथ सीतायाः प्रवक्तुमुपचक्रमे॥2||

स॥ ततः चित्रकाननं प्रस्रवणं शैलं गत्वा शिरसा महाबलं रामं लक्ष्मणं च प्रणम्य युवराजं पुरस्कृत्य सुग्रीवं अभिवाद्य च सीतायाः प्रवृत्तिं प्रवक्तुं उपचक्रमे ॥

Then having arrived at the Prasravana mountain with wonderful forests, offering salutations to Rama Lakshmana and Sugriva , keeping the prince ( Angada) in the front , they began telling the story of Sita.

रावणांतः पुरे रोधं राक्षसीभिश्च तर्जनम्।
रामे समनुरागं च यश्चायं समयः कृतः॥3||
एतदाख्यांति ते सर्वे हरयो रामसन्निधौ।

स॥ ते सर्वे हरयोः रावणांतः पुरे रोधं राक्षसीभिः च तर्जनम् रामे समनुरागं च यत् अयं समयः कृतः राम सन्निधौ एतत् आख्यान्ति ॥

The Vanaras told about the detention in Ravana's harem, the threats by the Rakshasis, the devotion to Rama, the time limit , all of that in the presence of Rama.

वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत्॥4||
क्व सीता वर्तते देवी कथं च मयि वर्तते।
एतन्मे सर्व माख्यातं वैदेहीं प्रति वानराः॥5||

स॥वैदेहीं अक्षतां श्रुत्वा रामस्तु उत्तरं अब्रवीत्॥ सीता क्व वर्तते । देवी मयि कथं वर्तते । वैदेहीं प्रति एतत् सर्वं वानराः आख्यातं॥

Hearing that Vaidehi is not harmed Rama too asked .' How is Sita? How is she towards me? Oh Vanaras tell me everything about Sita.'

रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ।
चोदयंति हनूमंतं सीतावृत्तांत कोविदम्॥6||
श्रुत्वा तु वचनं तेषां हनुमान् मारुतात्मजः।
प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति॥7||
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा।

स॥ हरयः रामस्य गदितं श्रुत्वा सीतावृत्तांतकोविदं हनुमंतं रामसन्निधौ चोदयन्ति॥हनुमान् मारुतात्मजः तेषां वचनं श्रुत्वा देव्यै सीतायै तां दिशां प्रति शिरसा प्रणम्य यथा सीतायाः दर्शनं वाक्यज्ञः वाक्यं उवाच॥

The Vanaras having heard what was said by Rama, in the presence of Rama request Hanuman who knows everything about Sita. Hanuman the son of wind god who is wise in speech, hearing their words, bowing his head in the direction of divine Sita, spoke these words.

समुद्रं लंघयित्वाऽहं शतयोजनमायतम्॥8||
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया।
तत्र लंकेति नगरी रावणस्य दुरात्मनः॥9||
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।

स॥ अहं शतयोजनं आयतं समुद्रं लंघयित्वा जानकीं सीतां दिदृक्षया मार्गमाणः आगच्छं ॥तत्र समुद्रस्य दक्षिणस्य तीरे लंका इति रावणस्य नगरी तत्र दुरात्मन्ः वसति॥

' Having crossed hundred Yojana wide ocean with the intention of seeing Sita, I arrived ( on the other shore). There on the southern shores of the sea is the Ravana's city by name Lanka . There the evil minded one lives.

तत्र दृष्टा मया सीता रावणांतः पुरे सती॥10||
सन्न्यस्य त्वयि जीवंती रामा राममनोरथम्।
दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः॥11||
राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने।

स॥ रामा तत्र रावणांतः पुरे सती त्वयि मनोरथं सन्न्यस्यजीवन्ती राम सीता मया दृष्टा॥प्रमदावने विरूपाभिः राक्षसीभिः रक्षिता मुहुर्मुहुः तर्ज्यमाना (सीता) मे राक्षसी मध्ये दृष्टा ॥

Oh Rama ! There in the harem of Ravana , saw Sita giving up all desires living with her mind fixed in you. Saw her surrounded by Rakshasis , in the beautiful garden protected by ugly looking Rakshasis, being threatened again and again.

दुःखमासाद्यते देवी तथाऽदुःखोचिता सती॥12||
रावणांतः पुरे रुद्धा राक्षसीभिः सुरक्षिता।
एकवेणीधरा दीना त्वयि चिंतापरायणा॥13||
अथश्शया विवर्णांगी पद्मिनीव हिमागमे।
रावणाद्विनिवृत्तार्था मर्तव्य कृतनिश्चया॥14||
देवी कथंचित् काकुत्‍स्थ त्वन्मना मार्गिता मया।

स॥ तथा दुःखोचिता देवी दुःखं आसाद्यते रावणांतः पुरे रुद्धा राक्षसीभिः सती (मया कथंचित् मार्गिता)। एकवेणी धरा त्वयि चिन्तापरायना दीना अथः शय्या हिमागमे पद्मिनीं इव विवर्णांगी (मया सती कथंचित् मार्गिता)॥ रावणात् विनिवृत्तार्था मर्तव्य कृतनिश्चया काकुत्‍स्थ त्वन्मनाः देवी कथंचित् मया मार्गिता॥

The divine lady with her mind filled with grief, not deserving to experience such sorrow, detained in the Ravana's harem was some how found by me. Wearing her hair in one plait, absorbed in your thoughts, piteous, sleeping on the ground , limbs turned pale like the lotus in the winter, Sita was averse to Ravana and is determined to give up her life. She was having Rama alone in her mind.

इक्ष्वाकु वंश विख्यातिं शनैः कीर्तयतानघा॥15||
स मया नरशार्दूल विश्वासमुपपादिता।
ततः संभाषिता देवी सर्वमर्थं च दर्शिता॥16||
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता।
नियतस्समुदाचारो भक्तिश्चास्यास्तथा त्वयि॥17||

स॥ अनघ नरशार्दूल इक्ष्वाकुवंश विख्यातिं शनैः कीर्तयता मया सा विश्वासं उपपादिता॥ततः देवी संभाषिता सर्वं अर्थं दर्शिता रामसुग्रीव सख्यं च। अस्याः समुदाचारः नियतः तथा त्वयि भक्तिश्च श्रुत्वा प्रीतिं उपागता ॥

' Oh Sinless one! Softly singing the praises of the line of Ikshvakus I inspired her confidence. Then the divine lady spoke. Presented everything to her including the friendship of Rama and Sugriva. Hearing that virtuous Sita whose devotion is fixed in you became delighted '.

एवं मया महाभागा दृष्टा जनक नंदिनी।
उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ॥18||

स॥ पुरुषर्षभ उग्रेण तपसा त्वत् भक्त्या युक्ता महाभागा जनकनंदिनी मया एवं दृष्टा॥

' Oh Bull among men ! Thus richly endowed with austerities, imbued with devotion to you , the delight of Janaka was seen by me'.

अभिज्ञानं च मे दत्तं यथावृत्तं तवांतिके।
चित्रकूटे महाप्राज्ञ वायसं प्रति राघव॥19||
विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया।
अखिलेनेह यद्दृष्टमिति मां आह जानकी॥20||

स॥ महाप्राज्ञ चित्रकूटे तव अन्तिके वायसं प्रति यथा वृत्तं अभिज्ञानं मे दत्तं॥वायुसुत नरव्याघ्रः रामः त्वया इह यत् दृष्टं अखिलेन विज्ञ्याप्यः इति जानकी माम् आह॥

'Oh Wise one ! She gave me the story of the crow in the Chitrakuta as a token of your recognition. Janaki told me " oh Son of wind god ! Rama the tiger among men shall be told all that you have seen here."

अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः।
ब्रुवता वचना न्येवं सुग्रीव स्योपशृण्वतः॥21||

स॥ सुग्रीवस्य उपश्रुण्वतः एवं वचनानि ब्रुवता। यत्नात् सुपरिरक्षितः अयं च प्रदातव्यः॥

'These words shall be told within the hearing of Sugriva. Present this that has been protected by me'.

एष चूडामणिः श्रीमान् मया सुपरिरक्षितः।
मनश्शिलायाः तिलको गंडपार्श्वे निवेशितः॥22||
त्वया प्रणष्टे तिलकेतं किल स्मर्तु मर्हसि।
एष निर्यातितः श्रीमान् मया ते वारिसंभवः॥23||
एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वा मिवानघ।

स॥ श्रीमान् एषः चूडामणिः मया सुपरिरक्षितः । तिलके प्रणष्ठे त्वया मनस्सिलायाः तिलकः गण्डपार्श्वे निवेसितः किल । तं स्मर्तुं अर्हसि॥अनघ दिव्यः निर्यातितः श्रीमान् वारिसंभवः व्यसने एतं मया दृष्ट्वा त्वां इव प्रहृष्यामि॥

' This auspicious Chudamani was preserved by me carefully. Remind him of the decorative red mark he painted with stone pigment on my forehead when the tilak mark was erased . It is appropriate to remind him of this. Oh Sinless one! the auspicious one sent to you , born in ocean was my solace. Seeing the same I was feeling happy as if I saw you.'

" ई चूडामनि ना चेत परिरक्षिंपबडॆनु. ना तिलकमु चॆरिगिपोयिनप्पुडु मणिशिलनु अरगदीसि चॆक्किलि मीद राशिन वाडवु. अदि ज्ञापकमु चेसिकॊनगलवु. ओ अनघा ई दिव्यमैन जलनिधिलो जन्मिंचिन चूडामणिनि पंपिस्तुन्नानु.निजानिकि दीनिनि चूचि निन्नु चूचिनट्ले संतोषपडुचुन्नदाननु"

जीवितं धारयिष्यामि मासं दशरथात्मज॥24|
ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता।
इति मामब्रवीत् सीता कृशांगी धर्मचारिणी॥25||
रावणांतः पुरे रुद्धा मृगी वोत्फुल्ललोचना।

स॥ दशरथात्मज जीवितं मासं धारयिष्यामि । रक्षसां वशं आगता मासात् ऊर्ध्वं न जीवेयं ॥कृशांगी धर्मचारिणी रावणांतः पुरे रुद्धा मृगीव उत्फुल्ललोचना सीता इति माम् अब्रवीत्॥

'Oh Son of Dasaratha ! I will be living for one month. Coming under their control I will not live beyond a month'. The lady with emaciated limbs, following virtuous life, detained in the harem of Ravana , eyes wide open like a deer in fear, she said this to me.

एत देव मयाऽऽख्यातं सर्वं राघव यद्यथा॥26||
सर्वथा सागरजलेसंतारः प्रविधीयताम्॥27||

स॥ राघव यत् यथा एतत् सर्वं एव मया ख्यातं। सर्वथा सागरजले सन्तारः प्रविधीयताम्॥

' Oh Rama I have told everything that happened. By all means we have to pay attention to crossing the ocean'.

तौ जाताश्वासौ राजपुत्रौ विदित्वा
तच्चाभिज्ञानं राघवायप्रदाय।
देव्या चाख्यातं सर्वमेवानुपूर्व्या
द्वाचा संपूर्णं वायुपुत्त्रः शशंस॥28||

स॥ वायुपुत्रः तौ राजपुत्त्रौ जाताश्वासौ विदित्वा तत अभिज्ञानं प्रदाय देव्या अख्यातं सर्वं एव संपूर्णं आनुपूर्यात् वाचा शशंस॥

Realizing that the two princes are sighing in relief , he gave the token , after having told everything in full in an orderly manner.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे पंचषष्टितमस्सर्गः॥

Thus ends the Sarga sixty five of Sundarakanda in Ramayana the first poem ever composed in Sanskrit by the first poet sage Valmiki

|| ओम् तत् सत्||